Introduction अथ पातञ्जल-योग-सूत्राणि।
atha pātañjala-yoga-sūtrāṇi।
प्रथमः समाधि-पादः।
prathamaḥ samādhi-pādaḥ।
Sutra 1 अथ योग-अनुशासनम्।
atha yoga-anuśāsanam।
2 योगः चित्त-वृत्ति-निरोधः।
yogaḥ citta-vṛtti-nirodhaḥ।
3 तदा द्रष्टुः स्वरूपे अवस्थानम्।
tadā draṣṭuḥ svarūpe avasthānam।
4 वृत्ति-सारूप्यम् इतरत्र।
vṛtti-sārūpyam itaratra।
5 वृत्तयः पञ्चतय्यः क्लिष्ट-अक्लिष्टाः।
vṛttayaḥ pañcatayyaḥ kliṣṭa-akliṣṭāḥ।
6 प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः।
pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ।
7 प्रत्यक्ष-अनुमान-आगमाः प्रमाणानि।
pratyakṣa-anumāna-āgamāḥ pramāṇāni।
8 विपर्ययः मिथ्या-ज्ञानम् अतद्रूप-प्रतिष्ठम्।
viparyayaḥ mithyā-jñānam atadrūpa-pratiṣṭham।
9 शब्द-ज्ञान-अनुपाती वस्तु-शून्यः विकल्पः।
śabda-jñāna-anupātī vastu-śūnyaḥ vikalpaḥ।
10 अभाव-प्रत्यय-आलम्बना वृत्तिः निद्रा।
abhāva-pratyaya-ālambanā vṛttiḥ nidrā।
11 अनुभूत-विषय-असम्प्रमोषः स्मृतिः।
anubhūta-viṣaya-asampramoṣaḥ smṛtiḥ।
12 अभ्यास-वैराग्याभ्यां तत् निरोधः।
abhyāsa-vairāgyābhyāṃ tat nirodhaḥ।
13 तत्र स्थितौ यत्नः अभ्यासः।
tatra sthitau yatnaḥ abhyāsaḥ।
14 सः तु दीर्घ-काल-नैरन्तर्य-सत्कार-आसेवितः दृढ-भूमिः।
saḥ tu dīrgha-kāla-nairantarya-satkāra-āsevitaḥ dṛḍha-bhūmiḥ।
15 दृष्ट-आनुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम्।
dṛṣṭa-ānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-sañjñā vairāgyam।
16 तत् परं पुरुष-ख्यातेः गुण-वैतृष्ण्यम्।
tat paraṃ puruṣa-khyāteḥ guṇa-vaitṛṣṇyam।
17 वितर्क-विचार-आनन्द-अस्मिता-रूप-अनुगमात् सम्प्रज्ञातः।
vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt samprajñātaḥ।
18 विराम-प्रत्यय-अभ्यास-पूर्वः संस्कार-शेषः अन्यः।
virāma-pratyaya-abhyāsa-pūrvaḥ saṃskāra-śeṣaḥ anyaḥ।
19 भव-प्रत्ययः विदेह-प्रकृति-लयानाम्।
bhava-pratyayaḥ videha-prakṛti-layānām।
20 श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वकः इतरेषाम्।
śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvakaḥ itareṣām।
21 तीव्र-संवेगानाम् आसन्नः।
tīvra-saṃvegānām āsannaḥ।
22 मृदु-मध्य-अधिमात्रत्वात् ततः अपि विशेषः।
mṛdu-madhya-adhimātratvāt tataḥ api viśeṣaḥ।
23 ईश्वर-प्रणिधानात् वा।
īśvara-praṇidhānāt vā।
24 क्लेश-कर्म-विपाक-आशयैः अपरामृष्टः पुरुष-विशेषः ईश्वरः।
kleśa-karma-vipāka-āśayaiḥ aparāmṛṣṭaḥ puruṣa-viśeṣaḥ īśvaraḥ।
25 तत्र निरतिशयं सर्वज्ञ-बीजम्।
tatra niratiśayaṃ sarvajña-bījam।
26 सः पूर्वेषाम् अपि गुरुः कालेन-अनवच्छेदात्।
saḥ pūrveṣām api guruḥ kālena-anavacchedāt।
27 तस्य वाचकः प्रणवः।
tasya vācakaḥ praṇavaḥ।
28 तत् जपः तत् अर्थ-भावनम्।
tat japaḥ tat artha-bhāvanam।
29 ततः प्रत्यक् चेतन-अधिगमः अपि अन्तराय-अभावः च।
tataḥ pratyak cetana-adhigamaḥ api antarāya-abhāvaḥ ca।
30 व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति-दर्शन-अलब्ध-भूमिकत्व-अनवस्थितत्वानि
vyādhi-styāna-saṃśaya-pramāda-ālasya-avirati-bhrānti-darśana-alabdha-bhūmikatva-anavasthitatvāni
31 चित्त-विक्षेपाः ते अन्तरायाः।
citta-vikṣepāḥ te antarāyāḥ।
32 दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वास-प्रश्वासाः विक्षेप-सहभुवः।
duḥkha-daurmanasya-aṅgamejayatva-śvāsa-praśvāsāḥ vikṣepa-sahabhuvaḥ।
33 तत् प्रतिषेध-अर्थम्-एक-तत्त्व-अभ्यासः।
tat pratiṣedha-artham-eka-tattva-abhyāsaḥ।
34 मैत्री-करुणा-मुदित-उपेक्षाणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त-प्रसादनम्।
maitrī-karuṇā-mudita-upekṣāṇāṃ sukha-duḥkha-puṇya-apuṇya-viṣayāṇāṃ bhāvanātaḥ citta-prasādanam।
35 प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य।
pracchardana-vidhāraṇābhyāṃ vā prāṇasya।
36 विषयवती वा प्रवृत्तिः उत्पन्ना मनसः स्थिति-निबन्धिनी।
viṣayavatī vā pravṛttiḥ utpannā manasaḥ sthiti-nibandhinī।
37 विशोका वा ज्योतिष्मती।
viśokā vā jyotiṣmatī।
38 वीत-राग-विषयं वा चित्तम्।
vīta-rāga-viṣayaṃ vā cittam।
39 स्वप्न-निद्रा-ज्ञान-आलम्बनं वा।
svapna-nidrā-jñāna-ālambanaṃ vā।
40 यथा-अभिमत-ध्यानात् वा।
yathā-abhimata-dhyānāt vā।
41 परमाणु-परम-महत्त्व-अन्तः अस्य वशीकारः।
paramāṇu-parama-mahattva-antaḥ asya vaśīkāraḥ।
42 क्षीण-वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत् स्थ तत् अञ्जनता समापत्तिः।
kṣīṇa-vṛtteḥ abhijātasya iva maṇeḥ grahītṛ-grahaṇa-grāhyeṣu tat stha tat añjanatā samāpattiḥ।
43 शब्द-अर्थ-ज्ञान-विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः।
śabda-artha-jñāna-vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ।
44 स्मृति-परिशुद्धौ स्वरूप-शून्या इव अर्थमात्र-निर्भासा निर्वितर्का।
smṛti-pariśuddhau svarūpa-śūnyā iva arthamātra-nirbhāsā nirvitarkā।
45 एतया एव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता।
etayā eva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā।
46 सूक्ष्म-विषयत्वं च अलिङ्ग-पर्यवसानम्।
sūkṣma-viṣayatvaṃ ca aliṅga-paryavasānam।
47 ता एव सवीजः समाधिः।
tā eva savījaḥ samādhiḥ।
48 निर्विचार-वैशारद्ये अध्यात्म-प्रसादः।
nirvicāra-vaiśāradye adhyātma-prasādaḥ।
49 ऋतम्भरा तत्र प्रज्ञा।
ṛtambharā tatra prajñā।
50 श्रुत-अनुमान-प्रज्ञाभ्याम् अन्य-विषया विशेष-अर्थत्वात्।
śruta-anumāna-prajñābhyām anya-viṣayā viśeṣa-arthatvāt।
51 तत् जः संस्कारः अन्य-संस्कार-प्रतिबन्धी।
tat jaḥ saṃskāraḥ anya-saṃskāra-pratibandhī।
52 तस्य अपि निरोधे सर्व-निरोधात् निर्बीजः समाधिः।
tasya api nirodhe sarva-nirodhāt nirbījaḥ samādhiḥ।
Closing इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः।
iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ।


Introduction अथ द्वितीयः पादः।
atha dvitīyaḥ pādaḥ।
साधन-पादः।
sādhana-pādaḥ।
Sutra 1 तपः-स्व-अध्याय-ईश्वर-प्रणिधानानि क्रिया-योगः।
tapaḥ-sva-adhyāya-īśvara-praṇidhānāni kriyā-yogaḥ।
2 समाधि-भावना-अर्थः क्लेश-तनू-करण-अर्थः च।
samādhi-bhāvanā-arthaḥ kleśa-tanū-karaṇa-arthaḥ ca।
3 अविद्या-अस्मिता-राग-द्वेष-अभिनिवेशाः क्लेशाः।
avidyā-asmitā-rāga-dveṣa-abhiniveśāḥ kleśāḥ।
4 अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम्।
avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinna-udārāṇām।
5 अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म-ख्यातिः अविद्या।
anitya-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātma-khyātiḥ avidyā।
6 दृक् दर्शन-शक्त्योः एक-आत्मता-इव-अस्मिता।
dṛk darśana-śaktyoḥ eka-ātmatā-iva-asmitā।
7 सुख-अनुशयी रागः।
sukha-anuśayī rāgaḥ।
8 दुःख-अनुशयी द्वेषः।
duḥkha-anuśayī dveṣaḥ।
9 स्व-रस-वाही विदुषः अपि तथा आरूढः अभिनिवेशः।
sva-rasa-vāhī viduṣaḥ api tathā ārūḍhaḥ abhiniveśaḥ।
10 ते प्रतिप्रसव-हेयाः सूक्ष्माः।
te pratiprasava-heyāḥ sūkṣmāḥ।
11 ध्यान-हेयाः तत् वृत्तयः।
dhyāna-heyāḥ tat vṛttayaḥ।
12 क्लेश-मूलः कर्म-आशयः दृष्ट-अदृष्ट-जन्म-वेदनीयः।
kleśa-mūlaḥ karma-āśayaḥ dṛṣṭa-adṛṣṭa-janma-vedanīyaḥ।
13 सति मूले तत् विपाकः जाति-आयुः-भोगाः।
sati mūle tat vipākaḥ jāti-āyuḥ-bhogāḥ।
14 ते ह्लाद-परिताप-फलाः पुण्य-अपुण्य-हेतुत्वात्।
te hlāda-paritāpa-phalāḥ puṇya-apuṇya-hetutvāt।
15 परिणाम-ताप-संस्कार-दुःखैः गुण-वृत्ति-विरोधात् च दुःखम् एव सर्वं विवेकिनः।
pariṇāma-tāpa-saṃskāra-duḥkhaiḥ guṇa-vṛtti-virodhāt ca duḥkham eva sarvaṃ vivekinaḥ।
16 हेयं दुःखम् अनागतम्।
heyaṃ duḥkham anāgatam।
17 द्रष्टृ-दृश्ययोः संयोगः हेय-हेतुः।
draṣṭṛ-dṛśyayoḥ saṃyogaḥ heya-hetuḥ।
18 प्रकाश-क्रिया-स्थिति-शीलं भूत-इन्द्रिय-आत्मकं भोग-अपवर्ग-अर्थं दृश्यम्।
prakāśa-kriyā-sthiti-śīlaṃ bhūta-indriya-ātmakaṃ bhoga-apavarga-arthaṃ dṛśyam।
19 विशेष-अविशेष-लिङ्ग-मात्र-अलिङ्गानि गुण-पर्वाणि।
viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇa-parvāṇi।
20 द्रष्टा दृशि-मात्रः शुद्धः अपि प्रत्यय-अनुपश्यः।
draṣṭā dṛśi-mātraḥ śuddhaḥ api pratyaya-anupaśyaḥ।
21 तत् अर्थः एव दृश्यस्य आत्मा।
tat arthaḥ eva dṛśyasya ātmā।
22 कृत-अर्थं प्रति नष्टम् अपि अनष्टं तत् अन्य-साधारणत्वात्।
kṛta-arthaṃ prati naṣṭam api anaṣṭaṃ tat anya-sādhāraṇatvāt।
23 स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि-हेतुः संयोगः।
sva-svāmi-śaktyoḥ svarūpa-upalabdhi-hetuḥ saṃyogaḥ।
24 तस्य हेतुः अविद्या।
tasya hetuḥ avidyā।
25 तत्-अभावात् संयोग-अभावः हानं तत्-दृशेः कैवल्यम्।
tat-abhāvāt saṃyoga-abhāvaḥ hānaṃ tat-dṛśeḥ kaivalyam।
26 विवेक-ख्यातिः अविप्लवा हान-उपायः।
viveka-khyātiḥ aviplavā hāna-upāyaḥ।
27 तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा।
tasya saptadhā prānta-bhūmiḥ prajñā।
28 योग-अङ्ग-अनुष्ठानात् अशुद्धि-क्षये ज्ञान-दीप्तिः आविवेक-ख्यातेः।
yoga-aṅga-anuṣṭhānāt aśuddhi-kṣaye jñāna-dīptiḥ āviveka-khyāteḥ।
29 यम-नियम आसन-प्राण-आयाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि।
yama-niyama āsana-prāṇa-āyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayaḥ aṣṭau aṅgāni।
30 अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः।
ahiṃsā-satya-asteya-brahmacarya-aparigrahāḥ yamāḥ।
31 जाति-देश-काल-समय-अनवच्छिन्नाः सार्वभौमाः महाव्रतम्।
jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumāḥ mahāvratam।
32 शौच-सन्तोष-तपः-स्व-अध्याय-ईश्वर-प्रणिधानानि नियमाः।
śauca-santoṣa-tapaḥ-sva-adhyāya-īśvara-praṇidhānāni niyamāḥ।
33 वितर्क-बाधने प्रतिपक्ष-भावनम्।
vitarka-bādhane pratipakṣa-bhāvanam।
34 वितर्काः हिंसादयः कृत-कारित-अनुमोदिताः लोभ-क्रोध-मोह-पूर्वकाः मृदु-मध्य-अधिमात्राः दुःख-अज्ञान-अनन्त-फलाः इति प्रतिपक्ष-भावनम्।
vitarkāḥ hiṃsādayaḥ kṛta-kārita-anumoditāḥ lobha-krodha-moha-pūrvakāḥ mṛdu-madhya-adhimātrāḥ duḥkha-ajñāna-ananta-phalāḥ iti pratipakṣa-bhāvanam।
35 अहिंसा-प्रतिष्ठायां तत्-सन्निधौ वैर-त्यागः।
ahiṃsā-pratiṣṭhāyāṃ tat-sannidhau vaira-tyāgaḥ।
36 सत्य-प्रतिष्ठायां क्रिया-फल-आश्रयत्वम्।
satya-pratiṣṭhāyāṃ kriyā-phala-āśrayatvam।
37 अस्तेय-प्रतिष्ठायां सर्व-रत्न-उपस्थानम्।
asteya-pratiṣṭhāyāṃ sarva-ratna-upasthānam।
38 ब्रह्मचर्य-प्रतिष्ठायां वीर्य-लाभः।
brahmacarya-pratiṣṭhāyāṃ vīrya-lābhaḥ।
39 अपरिग्रह-स्थैर्ये जन्म-कथन्ता-सम्बोधः।
aparigraha-sthairye janma-kathantā-sambodhaḥ।
40 शौचात् स्वाङ्ग-जुगुप्सा परैः असंसर्गः।
śaucāt svāṅga-jugupsā paraiḥ asaṃsargaḥ।
41 सत्त्व-शुद्धि-सौमनस्य एकाग्र्य-इन्द्रिय-जय-आत्म-दर्शन-योग्यत्वानि च।
sattva-śuddhi-saumanasya ekāgrya-indriya-jaya-ātma-darśana-yogyatvāni ca।
42 सन्तोषात् अनुत्तम-सुख-लाभः।
santoṣāt anuttama-sukha-lābhaḥ।
43 काय-इन्द्रिय-सिद्धिः अशुद्धि-क्षयात् तपसः।
kāya-indriya-siddhiḥ aśuddhi-kṣayāt tapasaḥ।
44 स्व-अध्यायात् इष्ट-देवता-सम्प्रयोगः।
sva-adhyāyāt iṣṭa-devatā-samprayogaḥ।
45 समाधि-सिद्धिः ईश्वर-प्रणिधानात्।
samādhi-siddhiḥ īśvara-praṇidhānāt।
46 स्थिर-सुखम् आसनम्।
sthira-sukham āsanam।
47 प्रयत्न-शैथिल्य-अनन्त-समापत्तिभ्याम्।
prayatna-śaithilya-ananta-samāpattibhyām।
48 ततः द्वन्द्व-अनभिघातः।
tataḥ dvandva-anabhighātaḥ।
49 तस्मिन् सति श्वास-प्रश्वासयोः गति-विच्छेदः प्राण-आयामः।
tasmin sati śvāsa-praśvāsayoḥ gati-vicchedaḥ prāṇa-āyāmaḥ।
50 स: तु बाह्य-आभ्यन्तर-स्तम्भ-वृत्तिः देश-काल-सङ्ख्याभिः परिदृष्टः दीर्घ-सूक्ष्मः।
saḥ tu bāhya-ābhyantara-stambha-vṛttiḥ deśa-kāla-saṅkhyābhiḥ paridṛṣṭaḥ dīrgha-sūkṣmaḥ।
51 बाह्य-आभ्यन्तर-विषय-आक्षेपी चतुर्थः।
bāhya-ābhyantara-viṣaya-ākṣepī caturthaḥ।
52 ततः क्षीयते प्रकाश-आवरणम्।
tataḥ kṣīyate prakāśa-āvaraṇam।
53 धारणासु च योग्यता मनसः।
dhāraṇāsu ca yogyatā manasaḥ।
54 स्व-विषय-असम्प्रयोगे चित्त-स्वरूप-अनुकारः इव इन्द्रियाणां प्रत्याहारः।
sva-viṣaya-asamprayoge citta-svarūpa-anukāraḥ iva indriyāṇāṃ pratyāhāraḥ।
55 ततः परमा वश्यता इन्द्रियाणाम्।
tataḥ paramā vaśyatā indriyāṇām।
इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः।
iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ।
Introduction अथ तृतीयः पादः
atha tṛtīyaḥ pādaḥ।
विभूति-पादः।
vibhūti-pādaḥ।
Sutra 1 देश-बन्धः चित्तस्य धारणा।
deśa-bandhaḥ cittasya dhāraṇā।
2 तत्र प्रत्यय-एकतानता ध्यानम्।
tatra pratyaya-ekatānatā dhyānam।
3 तत् एव अर्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः।
tat eva artha-mātra-nirbhāsaṃ svarūpa-śūnyam iva samādhiḥ।
4 त्रयम् एकत्र संयमः।
trayam ekatra saṃyamaḥ।
5 तत्-जयात् प्रज्ञा-लोकः।
tat-jayāt prajñā-lokaḥ।
6 तस्य भूमिषु विनियोगः।
tasya bhūmiṣu viniyogaḥ।
7 त्रयम् अन्तरङ्गं पूर्वेभ्यः।
trayam antaraṅgaṃ pūrvebhyaḥ।
8 तत् अपि बहिरङ्गं निर्बीजस्य।
tat api bahiraṅgaṃ nirbījasya।
9 व्युत्थान-निरोध-संस्कारयोः अभिभव-प्रादुर्भावौ निरोध-क्षण-चित्त-अन्वयः निरोध-परिणामः।
vyutthāna-nirodha-saṃskārayoḥ abhibhava-prādurbhāvau nirodha-kṣaṇa-citta-anvayaḥ nirodha-pariṇāmaḥ।
10 तस्य प्रशान्त-वाहिता संस्कारात्।
tasya praśānta-vāhitā saṃskārāt।
11 सर्व-अर्थता-एकाग्रतयोः क्षय-उदयौ चित्तस्य समाधि-परिणामः।
sarva-arthatā-ekāgratayoḥ kṣaya-udayau cittasya samādhi-pariṇāmaḥ।
12 ततः पुनः शान्त-उदितौ तुल्य-प्रत्ययौ चित्तस्य एकाग्रता-परिणामः।
tataḥ punaḥ śānta-uditau tulya-pratyayau cittasya ekāgratā-pariṇāmaḥ।
13 एतेन भूत-इन्द्रियेषु धर्म-लक्षणा-अवस्था-परिणामाः व्याख्याताः।
etena bhūta-indriyeṣu dharma-lakṣaṇā-avasthā-pariṇāmāḥ vyākhyātāḥ।
14 शान्त-उदित-अव्यपदेश्य-धर्म-अनुपाती धर्मी।
śānta-udita-avyapadeśya-dharma-anupātī dharmī।
15 क्रम-अन्यत्वं परिणामा-अन्यत्वे हेतुः।
krama-anyatvaṃ pariṇāmā-anyatve hetuḥ।
16 परिणाम-त्रय-संयमात् अतीत-अनागत-ज्ञानम्।
pariṇāma-traya-saṃyamāt atīta-anāgata-jñānam।
17 शब्द-अर्थ-प्रत्ययानाम् इतर-इतर-अध्यासात् सङ्करः तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम्।
śabda-artha-pratyayānām itara-itara-adhyāsāt saṅkaraḥ tat-pravibhāga-saṃyamāt sarva-bhūta-ruta-jñānam।
18 संस्कार-साक्षात्-करणात् पूर्व-जाति-ज्ञानम्।
saṃskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam।
19 प्रत्ययस्य पर-चित्त-ज्ञानम्।
pratyayasya para-citta-jñānam।
20 न च तत्-सालम्बनं तस्य अविषयी-भूतत्वात्।
na ca tat-sālambanaṃ tasya aviṣayī-bhūtatvāt।
21 काय-रूप-संयमात् तत्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाश-असम्प्रयोगे अन्तर्धानम्।
kāya-rūpa-saṃyamāt tat-grāhya-śakti-stambhe cakṣuḥ-prakāśa-asamprayoge antardhānam।
22 सोपक्रमं निरुपक्रमं च कर्म तत्-संयमात् अपरान्त-ज्ञानम् अरिष्टेभ्यः वा।
sopakramaṃ nirupakramaṃ ca karma tat-saṃyamāt aparānta-jñānam ariṣṭebhyaḥ vā।
23 मैत्री आदिषु बलानि।
maitrī ādiṣu balāni।
24 बलेषु हस्ति-बल-अादीनि।
baleṣu hasti-bala-aādīni।
25 प्रवृत्ति-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम्।
pravṛtti-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam।
26 भुवन-ज्ञानं सूर्ये संयमात्।
bhuvana-jñānaṃ sūrye saṃyamāt।
27 चन्द्रे तारा-व्यूह-ज्ञानम्।
candre tārā-vyūha-jñānam।
28 ध्रुवे तत्-गति-ज्ञानम्।
dhruve tat-gati-jñānam।
29 नाभि-चक्रे काय-व्यूह-ज्ञानम्।
nābhi-cakre kāya-vyūha-jñānam।
30 कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः।
kaṇṭha-kūpe kṣut-pipāsā-nivṛttiḥ।
31 कूर्म-नाड्यां स्थैर्यम्।
kūrma-nāḍyāṃ sthairyam।
32 मूर्ध-ज्योतिषि सिद्ध-दर्शनम्।
mūrdha-jyotiṣi siddha-darśanam।
33 प्रातिभात् वा सर्वम्।
prātibhāt vā sarvam।
34 हृदये चित्त-संवित्।
hṛdaye citta-saṃvit।
35 सत्त्व-पुरुषयोः अत्यन्त-असङ्कीर्णयोः प्रत्यय-अविशेषः भोगः पर-अर्थत्वात् स्व-अर्थ-संयमात् पुरुष-ज्ञानम्।
sattva-puruṣayoḥ atyanta-asaṅkīrṇayoḥ pratyaya-aviśeṣaḥ bhogaḥ para-arthatvāt sva-artha-saṃyamāt puruṣa-jñānam।
36 ततः प्रातिभ-श्रावण-वेदन-आदर्श-आस्वाद-वार्ताः जायन्ते।
tataḥ prātibha-śrāvaṇa-vedana-ādarśa-āsvāda-vārtāḥ jāyante।
37 ते समाधौ उपसर्गाः व्युत्थाने सिद्धयः।
te samādhau upasargāḥ vyutthāne siddhayaḥ।
38 बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनात् च चित्तस्य पर-शरीर-आवेशः।
bandha-kāraṇa-śaithilyāt pracāra-saṃvedanāt ca cittasya para-śarīra-āveśaḥ।
39 उदान-जयात् जल-पङ्क-कण्टक-अादिषु असङ्गः उत्क्रान्तिः च।
udāna-jayāt jala-paṅka-kaṇṭaka-aādiṣu asaṅgaḥ utkrāntiḥ ca।
40 समान-जयात् ज्वलनम्।
samāna-jayāt jvalanam।
41 श्रोत्र-आकाशयोः सम्बन्ध-संयमात् दिव्यं श्रोत्रम्।
śrotra-ākāśayoḥ sambandha-saṃyamāt divyaṃ śrotram।
42 काय-आकाशयोः सम्बन्ध-संयमात् लघु-तूल-समापत्तेः च आकाश-गमनम्।
kāya-ākāśayoḥ sambandha-saṃyamāt laghu-tūla-samāpatteḥ ca ākāśa-gamanam।
43 बहिः अकल्पिता वृत्तिः महा-विदेहाः ततः प्रकाश-आवरण-क्षयः।
bahiḥ akalpitā vṛttiḥ mahā-videhāḥ tataḥ prakāśa-āvaraṇa-kṣayaḥ।
44 स्थूल-स्वरूप-सूक्ष्म-अन्वय-अर्थवत्त्व-संयमात् भूत जयः।
sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṃyamāt bhūta jayaḥ।
45 ततः अणिमा-अादि-प्रादुर्भावः काय-सम्पत्-तत़-धर्म-अनभिघातः च।
tataḥ aṇimā-aādi-prādurbhāvaḥ kāya-sampat-tata़-dharma-anabhighātaḥ ca।
46 रूप-लावण्य-बल-वज्र-संहननत्वानि काय-सम्पत्।
rūpa-lāvaṇya-bala-vajra-saṃhananatvāni kāya-sampat।
47 ग्रहण-स्वरूप-अस्मिता-अन्वय-अर्थवत्त्व-संयमात् इन्द्रिय-जयः।
grahaṇa-svarūpa-asmitā-anvaya-arthavattva-saṃyamāt indriya-jayaḥ।
48 ततः मनोजवित्वं विकरण-भावः प्रधान-जयः च।
tataḥ manojavitvaṃ vikaraṇa-bhāvaḥ pradhāna-jayaḥ ca।
49 सत्त्व-पुरुष-अन्यता-ख्याति-मात्रस्य सर्व-भाव-अधिष्ठातृत्वं सर्व-ज्ञातृत्वं च।
sattva-puruṣa-anyatā-khyāti-mātrasya sarva-bhāva-adhiṣṭhātṛtvaṃ sarva-jñātṛtvaṃ ca।
50 तत्-वैराग्यात् अपि दोष-बीज-क्षये कैवल्यम्।
tat-vairāgyāt api doṣa-bīja-kṣaye kaivalyam।
51 स्थानि-उपनिमन्त्रणे सङ्ग-स्मय-अकरणं पुनः अनिष्ट-प्रसङ्गात्।
sthāni-upanimantraṇe saṅga-smaya-akaraṇaṃ punaḥ aniṣṭa-prasaṅgāt।
52 क्षण-तत्-क्रमयोः संयमात् विवेकजं ज्ञानम्।
kṣaṇa-tat-kramayoḥ saṃyamāt vivekajaṃ jñānam।
53 जाति-लक्षण-देशैः अन्यता-अनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः।
jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ।
54 तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं च इति विवेकजं ज्ञानम्।
tārakaṃ sarva-viṣayaṃ sarvathā-viṣayam akramaṃ ca iti vivekajaṃ jñānam।
55 सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् इति।
sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti।
Closing इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयः विभूति-पादः।
iti patañjali-viracite yoga-sūtre tṛtīyaḥ vibhūti-pādaḥ।
Introduction चतुर्थः पादः।
caturthaḥ pādaḥ।
कैवल्य-पादः।
kaivalya-pādaḥ।
Sutra 1 जन्म-ओषधि-मन्त्र-तपः समाधिजाः सिद्धयः।
janma-oṣadhi-mantra-tapaḥ samādhijāḥ siddhayaḥ।
2 जाति-अन्तर-परिणामः प्रकृति-आपूरात्।
jāti-antara-pariṇāmaḥ prakṛti-āpūrāt।
3 निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदः तु ततः क्षेत्रिकवत्।
nimittam aprayojakaṃ prakṛtīnāṃ varaṇa-bhedaḥ tu tataḥ kṣetrikavat।
4 निर्माण-चित्त-अन्यस्मिता-मात्रात्।
nirmāṇa-citta-anyasmitā-mātrāt।
5 प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्।
pravṛtti-bhede prayojakaṃ cittam ekam anekeṣām।
6 तत्र ध्यानजम् अनाशयम्।
tatra dhyānajam anāśayam।
7 कर्म-अशुक्ल-अकृष्णं योगिनः त्रिविधम् इतरेषाम्।
karma-aśukla-akṛṣṇaṃ yoginaḥ trividham itareṣām।
8 ततः तत्-विपाक-अनुगुणानाम् एव अभिव्यक्तिः वासनानाम्।
tataḥ tat-vipāka-anuguṇānām eva abhivyaktiḥ vāsanānām।
9 जाति-देश-काल-व्यवहितानाम् अपि आनन्तर्यं स्मृति-संस्कारयोः एक-रूपत्वात्।
jāti-deśa-kāla-vyavahitānām api ānantaryaṃ smṛti-saṃskārayoḥ eka-rūpatvāt।
10 तासाम् अनादित्वं च आशिषः नित्यत्वात्।
tāsām anāditvaṃ ca āśiṣaḥ nityatvāt।
11 हेतु-फल-आश्रय-आलम्बनैः सङ्गृहीतत्वात् एषाम् अभावे तत्-अभावः।
hetu-phala-āśraya-ālambanaiḥ saṅgṛhītatvāt eṣām abhāve tat-abhāvaḥ।
12 अतीत-अनागतं स्वरूपतः अस्ति-अध्व-भेदात् धर्माणाम्।
atīta-anāgataṃ svarūpataḥ asti-adhva-bhedāt dharmāṇām।
13 ते व्यक्त-सूक्ष्माः गुण-आत्मानः।
te vyakta-sūkṣmāḥ guṇa-ātmānaḥ।
14 परिणाम-एकत्वात् वस्तु-तत्त्वम्।
pariṇāma-ekatvāt vastu-tattvam।
15 वस्तु-साम्ये चित्त-भेदात् तयोः विभक्तः पन्थाः।
vastu-sāmye citta-bhedāt tayoḥ vibhaktaḥ panthāḥ।
16 न च एक-चित्त-तन्त्रं वस्तु तत् अप्रमाणकं तदा किं स्यात्।
na ca eka-citta-tantraṃ vastu tat apramāṇakaṃ tadā kiṃ syāt।
17 तत् उपराग-अपेक्षित्वात् चित्तस्य वस्तु ज्ञात-अज्ञातम्।
tat uparāga-apekṣitvāt cittasya vastu jñāta-ajñātam।
18 सदा ज्ञाताः चित्त-वृत्तयः तत्-प्रभोः पुरुषस्य अपरिणामित्वात्।
sadā jñātāḥ citta-vṛttayaḥ tat-prabhoḥ puruṣasya apariṇāmitvāt।
19 न तत्-स्व-आभासं दृश्यत्वात्।
na tat-sva-ābhāsaṃ dṛśyatvāt।
20 एक-समये च उभय-अनवधारणम्।
eka-samaye ca ubhaya-anavadhāraṇam।
21 चित्त-अन्तर-दृश्ये बुद्धि-बुद्धेः अतिप्रसङ्गः स्मृति-सङ्करः च।
citta-antara-dṛśye buddhi-buddheḥ atiprasaṅgaḥ smṛti-saṅkaraḥ ca।
22 चितेः अप्रतिसङ्क्रमायाः तत्-आकार-आपत्तौ स्व-बुद्धि-संवेदनम्।
citeḥ apratisaṅkramāyāḥ tat-ākāra-āpattau sva-buddhi-saṃvedanam।
23 द्रष्टृ-दृश्य-उपरक्तं चित्तं सर्व-अर्थम्।
draṣṭṛ-dṛśya-uparaktaṃ cittaṃ sarva-artham।
24 तत् असङ्ख्येय-वासनाभिः चित्रम् अपि पर-अर्थं संहति-अकारित्वात्।
tat asaṅkhyeya-vāsanābhiḥ citram api para-arthaṃ saṃhati-akāritvāt।
25 विशेष-दर्शिनः आत्म-भाव-भावना-विनिवृत्तिः।
viśeṣa-darśinaḥ ātma-bhāva-bhāvanā-vinivṛttiḥ।
26 तदा विवेक-निम्नं कैवल्य-प्राक्-भारं चित्तम्।
tadā viveka-nimnaṃ kaivalya-prāk-bhāraṃ cittam।
27 तत्-छिद्रेषु प्रत्यय-अन्तराणि संस्कारेभ्यः।
tat-chidreṣu pratyaya-antarāṇi saṃskārebhyaḥ।
28 हानम् एषां क्लेशवत् उक्तम्।
hānam eṣāṃ kleśavat uktam।
29 प्रसङ्ख्याने अपि अकुसीदस्य सर्वथा विवेक-ख्यातेः धर्म-मेघः समाधिः।
prasaṅkhyāne api akusīdasya sarvathā viveka-khyāteḥ dharma-meghaḥ samādhiḥ।
30 ततः क्लेश-कर्म-निवृत्तिः।
tataḥ kleśa-karma-nivṛttiḥ।
31 तदा सर्व-आवरणम् अलापेतस्य ज्ञानस्य अानन्त्यात् ज्ञेयम् अल्पम्।
tadā sarva-āvaraṇam alāpetasya jñānasya aānantyāt jñeyam alpam।
32 ततः कृत-अर्थानां परिणाम-क्रम-समाप्तिः गुणानाम्।
tataḥ kṛta-arthānāṃ pariṇāma-krama-samāptiḥ guṇānām।
33 क्षण-प्रतियोगी परिणाम-अपर-अन्त-निर्ग्राह्यः क्रमः।
kṣaṇa-pratiyogī pariṇāma-apara-anta-nirgrāhyaḥ kramaḥ।
34 पुरुष-अर्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूप-प्रतिष्ठा वा चिति-शक्तिः इति।
puruṣa-artha-śūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpa-pratiṣṭhā vā citi-śaktiḥ iti।
Closing इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः।
iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ।
इति श्री पातञ्जल-योग-सूत्राणि।
iti śrī pātañjala-yoga-sūtrāṇi।