Intro अथ पातञ्जल-योग-सूत्राणि।

atha pātañjala-yoga-sūtrāṇi।

प्रथमः समाधि-पादः।
prathamaḥ samādhi-pādaḥ।
Sutra 1 अथ योग-अनुशासनम्।
atha yoga-anuśāsanam।
2 योगः चित्त-वृत्ति-निरोधः।
yogaḥ citta-vṛtti-nirodhaḥ।
3 तदा द्रष्टुः स्वरूपे अवस्थानम्।
tadā draṣṭuḥ svarūpe avasthānam।
4 वृत्ति-सारूप्यम् इतरत्र।
vṛtti-sārūpyam itaratra।
5 वृत्तयः पञ्चतय्यः क्लिष्ट-अक्लिष्टाः।
vṛttayaḥ pañcatayyaḥ kliṣṭa-akliṣṭāḥ।
6 प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः।
pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ।
7 प्रत्यक्ष-अनुमान-आगमाः प्रमाणानि।
pratyakṣa-anumāna-āgamāḥ pramāṇāni।
8 विपर्ययः मिथ्या-ज्ञानम् अतद्रूप-प्रतिष्ठम्।
viparyayaḥ mithyā-jñānam atadrūpa-pratiṣṭham।
9 शब्द-ज्ञान-अनुपाती वस्तु-शून्यः विकल्पः।
śabda-jñāna-anupātī vastu-śūnyaḥ vikalpaḥ।
10 अभाव-प्रत्यय-आलम्बना वृत्तिः निद्रा।
abhāva-pratyaya-ālambanā vṛttiḥ nidrā।
11 अनुभूत-विषय-असम्प्रमोषः स्मृतिः।
anubhūta-viṣaya-asampramoṣaḥ smṛtiḥ।
12 अभ्यास-वैराग्याभ्यां तत् निरोधः।
abhyāsa-vairāgyābhyāṃ tat nirodhaḥ।
13 तत्र स्थितौ यत्नः अभ्यासः।
tatra sthitau yatnaḥ abhyāsaḥ।
14 सः तु दीर्घ-काल-नैरन्तर्य-सत्कार-आसेवितः दृढ-भूमिः।
saḥ tu dīrgha-kāla-nairantarya-satkāra-āsevitaḥ dṛḍha-bhūmiḥ।
15 दृष्ट-आनुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम्।
dṛṣṭa-ānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-sañjñā vairāgyam।
16 तत् परं पुरुष-ख्यातेः गुण-वैतृष्ण्यम्।
tat paraṃ puruṣa-khyāteḥ guṇa-vaitṛṣṇyam।
17 वितर्क-विचार-आनन्द-अस्मिता-रूप-अनुगमात् सम्प्रज्ञातः।
vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt samprajñātaḥ।
18 विराम-प्रत्यय-अभ्यास-पूर्वः संस्कार-शेषः अन्यः।
virāma-pratyaya-abhyāsa-pūrvaḥ saṃskāra-śeṣaḥ anyaḥ।
19 भव-प्रत्ययः विदेह-प्रकृति-लयानाम्।
bhava-pratyayaḥ videha-prakṛti-layānām।
20 श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वकः इतरेषाम्।
śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvakaḥ itareṣām।
21 तीव्र-संवेगानाम् आसन्नः।
tīvra-saṃvegānām āsannaḥ।
22 मृदु-मध्य-अधिमात्रत्वात् ततः अपि विशेषः।
mṛdu-madhya-adhimātratvāt tataḥ api viśeṣaḥ।
23 ईश्वर-प्रणिधानात् वा।
īśvara-praṇidhānāt vā।
24 क्लेश-कर्म-विपाक-आशयैः अपरामृष्टः पुरुष-विशेषः ईश्वरः।
kleśa-karma-vipāka-āśayaiḥ aparāmṛṣṭaḥ puruṣa-viśeṣaḥ īśvaraḥ।
25 तत्र निरतिशयं सर्वज्ञ-बीजम्।
tatra niratiśayaṃ sarvajña-bījam।
26 सः पूर्वेषाम् अपि गुरुः कालेन-अनवच्छेदात्।
saḥ pūrveṣām api guruḥ kālena-anavacchedāt।
27 तस्य वाचकः प्रणवः।
tasya vācakaḥ praṇavaḥ।
28 तत् जपः तत् अर्थ-भावनम्।
tat japaḥ tat artha-bhāvanam।
29 ततः प्रत्यक् चेतन-अधिगमः अपि अन्तराय-अभावः च।
tataḥ pratyak cetana-adhigamaḥ api antarāya-abhāvaḥ ca।
30 व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति-दर्शन-अलब्ध-भूमिकत्व-अनवस्थितत्वानि
vyādhi-styāna-saṃśaya-pramāda-ālasya-avirati-bhrānti-darśana-alabdha-bhūmikatva-anavasthitatvāni
चित्त-विक्षेपाः ते अन्तरायाः।
citta-vikṣepāḥ te antarāyāḥ।
31 दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वास-प्रश्वासाः विक्षेप-सहभुवः।
duḥkha-daurmanasya-aṅgamejayatva-śvāsa-praśvāsāḥ vikṣepa-sahabhuvaḥ।
32 तत् प्रतिषेध-अर्थम्-एक-तत्त्व-अभ्यासः।
tat pratiṣedha-artham-eka-tattva-abhyāsaḥ।
33 मैत्री-करुणा-मुदित-उपेक्षाणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त-प्रसादनम्।
maitrī-karuṇā-mudita-upekṣāṇāṃ sukha-duḥkha-puṇya-apuṇya-viṣayāṇāṃ bhāvanātaḥ citta-prasādanam।
34 प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य।
pracchardana-vidhāraṇābhyāṃ vā prāṇasya।
35 विषयवती वा प्रवृत्तिः उत्पन्ना मनसः स्थिति-निबन्धिनी।
viṣayavatī vā pravṛttiḥ utpannā manasaḥ sthiti-nibandhinī।
36 विशोका वा ज्योतिष्मती।
viśokā vā jyotiṣmatī।
37 वीत-राग-विषयं वा चित्तम्।
vīta-rāga-viṣayaṃ vā cittam।
38 स्वप्न-निद्रा-ज्ञान-आलम्बनं वा।
svapna-nidrā-jñāna-ālambanaṃ vā।
39 यथा-अभिमत-ध्यानात् वा।
yathā-abhimata-dhyānāt vā।
40 परमाणु-परम-महत्त्व-अन्तः अस्य वशीकारः।
paramāṇu-parama-mahattva-antaḥ asya vaśīkāraḥ।
41 क्षीण-वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत् स्थ तत् अञ्जनता समापत्तिः।
kṣīṇa-vṛtteḥ abhijātasya iva maṇeḥ grahītṛ-grahaṇa-grāhyeṣu tat stha tat añjanatā samāpattiḥ।
42 शब्द-अर्थ-ज्ञान-विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः।
śabda-artha-jñāna-vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ।
43 स्मृति-परिशुद्धौ स्वरूप-शून्या इव अर्थमात्र-निर्भासा निर्वितर्का।
smṛti-pariśuddhau svarūpa-śūnyā iva arthamātra-nirbhāsā nirvitarkā।
44 एतया एव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता।
etayā eva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā।
45 सूक्ष्म-विषयत्वं च अलिङ्ग-पर्यवसानम्।
sūkṣma-viṣayatvaṃ ca aliṅga-paryavasānam।
46 ता एव सवीजः समाधिः।
tā eva savījaḥ samādhiḥ।
47 निर्विचार-वैशारद्ये अध्यात्म-प्रसादः।
nirvicāra-vaiśāradye adhyātma-prasādaḥ।
48 ऋतम्भरा तत्र प्रज्ञा।
ṛtambharā tatra prajñā।
49 श्रुत-अनुमान-प्रज्ञाभ्याम् अन्य-विषया विशेष-अर्थत्वात्।
śruta-anumāna-prajñābhyām anya-viṣayā viśeṣa-arthatvāt।
50 तत् जः संस्कारः अन्य-संस्कार-प्रतिबन्धी।
tat jaḥ saṃskāraḥ anya-saṃskāra-pratibandhī।
51 तस्य अपि निरोधे सर्व-निरोधात् निर्बीजः समाधिः।
tasya api nirodhe sarva-nirodhāt nirbījaḥ samādhiḥ।
Closing इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः।
iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ।