Download Printable PDF of Yoga Sūtra – Level 1 – Chapter 1
Download mp3 of Yoga Sūtra – Level 1 – Chapter 1
(right click or option key + click to download)
Yoga Sūtra Chapter 1 Recording
Download Printable PDF of Yoga Sūtra – Level 1 – Chapter 1
Download mp3 of Yoga Sūtra – Level 1 – Chapter 1
(right click or option key + click to download)
Yoga Sūtra Chapter 1 Recording
Intro | अथ पातञ्जल-योग-सूत्राणि। atha pātañjala-yoga-sūtrāṇi। |
प्रथमः समाधि-पादः। prathamaḥ samādhi-pādaḥ। | |
Sutra 1 | अथ योग-अनुशासनम्। atha yoga-anuśāsanam। |
2 | योगः चित्त-वृत्ति-निरोधः। yogaḥ citta-vṛtti-nirodhaḥ। |
3 | तदा द्रष्टुः स्वरूपे अवस्थानम्। tadā draṣṭuḥ svarūpe avasthānam। |
4 | वृत्ति-सारूप्यम् इतरत्र। vṛtti-sārūpyam itaratra। |
5 | वृत्तयः पञ्चतय्यः क्लिष्ट-अक्लिष्टाः। vṛttayaḥ pañcatayyaḥ kliṣṭa-akliṣṭāḥ। |
6 | प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः। pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ। |
7 | प्रत्यक्ष-अनुमान-आगमाः प्रमाणानि। pratyakṣa-anumāna-āgamāḥ pramāṇāni। |
8 | विपर्ययः मिथ्या-ज्ञानम् अतद्रूप-प्रतिष्ठम्। viparyayaḥ mithyā-jñānam atadrūpa-pratiṣṭham। |
9 | शब्द-ज्ञान-अनुपाती वस्तु-शून्यः विकल्पः। śabda-jñāna-anupātī vastu-śūnyaḥ vikalpaḥ। |
10 | अभाव-प्रत्यय-आलम्बना वृत्तिः निद्रा। abhāva-pratyaya-ālambanā vṛttiḥ nidrā। |
11 | अनुभूत-विषय-असम्प्रमोषः स्मृतिः। anubhūta-viṣaya-asampramoṣaḥ smṛtiḥ। |
12 | अभ्यास-वैराग्याभ्यां तत् निरोधः। abhyāsa-vairāgyābhyāṃ tat nirodhaḥ। |
13 | तत्र स्थितौ यत्नः अभ्यासः। tatra sthitau yatnaḥ abhyāsaḥ। |
14 | सः तु दीर्घ-काल-नैरन्तर्य-सत्कार-आसेवितः दृढ-भूमिः। saḥ tu dīrgha-kāla-nairantarya-satkāra-āsevitaḥ dṛḍha-bhūmiḥ। |
15 | दृष्ट-आनुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम्। dṛṣṭa-ānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-sañjñā vairāgyam। |
16 | तत् परं पुरुष-ख्यातेः गुण-वैतृष्ण्यम्। tat paraṃ puruṣa-khyāteḥ guṇa-vaitṛṣṇyam। |
17 | वितर्क-विचार-आनन्द-अस्मिता-रूप-अनुगमात् सम्प्रज्ञातः। vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt samprajñātaḥ। |
18 | विराम-प्रत्यय-अभ्यास-पूर्वः संस्कार-शेषः अन्यः। virāma-pratyaya-abhyāsa-pūrvaḥ saṃskāra-śeṣaḥ anyaḥ। |
19 | भव-प्रत्ययः विदेह-प्रकृति-लयानाम्। bhava-pratyayaḥ videha-prakṛti-layānām। |
20 | श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वकः इतरेषाम्। śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvakaḥ itareṣām। |
21 | तीव्र-संवेगानाम् आसन्नः। tīvra-saṃvegānām āsannaḥ। |
22 | मृदु-मध्य-अधिमात्रत्वात् ततः अपि विशेषः। mṛdu-madhya-adhimātratvāt tataḥ api viśeṣaḥ। |
23 | ईश्वर-प्रणिधानात् वा। īśvara-praṇidhānāt vā। |
24 | क्लेश-कर्म-विपाक-आशयैः अपरामृष्टः पुरुष-विशेषः ईश्वरः। kleśa-karma-vipāka-āśayaiḥ aparāmṛṣṭaḥ puruṣa-viśeṣaḥ īśvaraḥ। |
25 | तत्र निरतिशयं सर्वज्ञ-बीजम्। tatra niratiśayaṃ sarvajña-bījam। |
26 | सः पूर्वेषाम् अपि गुरुः कालेन-अनवच्छेदात्। saḥ pūrveṣām api guruḥ kālena-anavacchedāt। |
27 | तस्य वाचकः प्रणवः। tasya vācakaḥ praṇavaḥ। |
28 | तत् जपः तत् अर्थ-भावनम्। tat japaḥ tat artha-bhāvanam। |
29 | ततः प्रत्यक् चेतन-अधिगमः अपि अन्तराय-अभावः च। tataḥ pratyak cetana-adhigamaḥ api antarāya-abhāvaḥ ca। |
30 | व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति-दर्शन-अलब्ध-भूमिकत्व-अनवस्थितत्वानि vyādhi-styāna-saṃśaya-pramāda-ālasya-avirati-bhrānti-darśana-alabdha-bhūmikatva-anavasthitatvāni |
चित्त-विक्षेपाः ते अन्तरायाः। citta-vikṣepāḥ te antarāyāḥ। | |
31 | दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वास-प्रश्वासाः विक्षेप-सहभुवः। duḥkha-daurmanasya-aṅgamejayatva-śvāsa-praśvāsāḥ vikṣepa-sahabhuvaḥ। |
32 | तत् प्रतिषेध-अर्थम्-एक-तत्त्व-अभ्यासः। tat pratiṣedha-artham-eka-tattva-abhyāsaḥ। |
33 | मैत्री-करुणा-मुदित-उपेक्षाणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त-प्रसादनम्। maitrī-karuṇā-mudita-upekṣāṇāṃ sukha-duḥkha-puṇya-apuṇya-viṣayāṇāṃ bhāvanātaḥ citta-prasādanam। |
34 | प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य। pracchardana-vidhāraṇābhyāṃ vā prāṇasya। |
35 | विषयवती वा प्रवृत्तिः उत्पन्ना मनसः स्थिति-निबन्धिनी। viṣayavatī vā pravṛttiḥ utpannā manasaḥ sthiti-nibandhinī। |
36 | विशोका वा ज्योतिष्मती। viśokā vā jyotiṣmatī। |
37 | वीत-राग-विषयं वा चित्तम्। vīta-rāga-viṣayaṃ vā cittam। |
38 | स्वप्न-निद्रा-ज्ञान-आलम्बनं वा। svapna-nidrā-jñāna-ālambanaṃ vā। |
39 | यथा-अभिमत-ध्यानात् वा। yathā-abhimata-dhyānāt vā। |
40 | परमाणु-परम-महत्त्व-अन्तः अस्य वशीकारः। paramāṇu-parama-mahattva-antaḥ asya vaśīkāraḥ। |
41 | क्षीण-वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत् स्थ तत् अञ्जनता समापत्तिः। kṣīṇa-vṛtteḥ abhijātasya iva maṇeḥ grahītṛ-grahaṇa-grāhyeṣu tat stha tat añjanatā samāpattiḥ। |
42 | शब्द-अर्थ-ज्ञान-विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः। śabda-artha-jñāna-vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ। |
43 | स्मृति-परिशुद्धौ स्वरूप-शून्या इव अर्थमात्र-निर्भासा निर्वितर्का। smṛti-pariśuddhau svarūpa-śūnyā iva arthamātra-nirbhāsā nirvitarkā। |
44 | एतया एव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता। etayā eva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā। |
45 | सूक्ष्म-विषयत्वं च अलिङ्ग-पर्यवसानम्। sūkṣma-viṣayatvaṃ ca aliṅga-paryavasānam। |
46 | ता एव सवीजः समाधिः। tā eva savījaḥ samādhiḥ। |
47 | निर्विचार-वैशारद्ये अध्यात्म-प्रसादः। nirvicāra-vaiśāradye adhyātma-prasādaḥ। |
48 | ऋतम्भरा तत्र प्रज्ञा। ṛtambharā tatra prajñā। |
49 | श्रुत-अनुमान-प्रज्ञाभ्याम् अन्य-विषया विशेष-अर्थत्वात्। śruta-anumāna-prajñābhyām anya-viṣayā viśeṣa-arthatvāt। |
50 | तत् जः संस्कारः अन्य-संस्कार-प्रतिबन्धी। tat jaḥ saṃskāraḥ anya-saṃskāra-pratibandhī। |
51 | तस्य अपि निरोधे सर्व-निरोधात् निर्बीजः समाधिः। tasya api nirodhe sarva-nirodhāt nirbījaḥ samādhiḥ। |
Closing | इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः। iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ। |