जपाकुसुम संकाशं काश्यपेयं महदद्युतिम्
तमोरिंसर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्

japākusuma saṃkāśaṃ kāśyapeyaṃ mahadadyutim I
tamoriṃsarvapāpaghnaṃ praṇato’smi divākaram

Word by Word

Chant

दधिशंखतुषाराभं क्षीरोदार्णव संभवम्
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्

dadhiśaṃkhatuṣārābhaṃ kṣīrodārṇava saṃbhavam
namāmi śaśinaṃ somaṃ śaṃbhormukuṭa bhūṣaṇam

Word by Word

Chant

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम्
कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम्

dharaṇīgarbha saṃbhūtaṃ vidyutkāṃti samaprabham
kumāraṃ śaktihastaṃ taṃ maṃgalaṃ praṇamāmyaham

Word by Word

Chant

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम्
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्

priyaṃgukalikāśyāmaṃ rupeṇāpratimaṃ budham
saumyaṃ saumyaguṇopetaṃ taṃ budhaṃ praṇamāmyaham

Word by Word

Chant

देवानांच ऋषीनांच गुरुं कांचन सन्निभम्
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्

devānāṃca ṛṣīnāṃca guruṃ kāṃcana sannibham
buddhibhūtaṃ trilokeśaṃ taṃ namāmi bṛhaspatim

Word by Word

Chant

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम्
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्

himakuṃda mṛṇālābhaṃ daityānāṃ paramaṃ gurum
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham

Word by Word

Chant

नीलांजन समाभासं रविपुत्रं यमाग्रजम्
छायामार्तंड संभूतं तं नमामि शनैश्चरम्

nīlāṃjana samābhāsaṃ raviputraṃ yamāgrajam
chāyāmārtaṃḍa saṃbhūtaṃ taṃ namāmi śanaiścaram

Word by Word

Chant

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम्
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्

ardhakāyaṃ mahāvīryaṃ caṃdrāditya vimardanam
siṃhikāgarbhasaṃbhūtaṃ taṃ rāhuṃ praṇamāmyaham

Word by Word

Chant

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम्
रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्

palāśapuṣpasaṃkāśaṃ tārakāgraha mastakam
raudraṃraudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham

Word by Word

Chant