अकारान्तः पुंल्लिग: ‘राम’ शब्दः

विभक्ति  एकवचन  द्विवचन  बहुवचन
प्रथमा  रामः  रामौ  रामाः
द्वितीया  रामम्  रामौ  रामान्
तृतीया  रामेण  रामाभ्याम्  रामैः
चतुर्थी  रामाय  रामाभ्याम्  रामेभ्यः
पंचमी  रामात्  रामाभ्याम्  रामेभ्यः
षष्ठी  रामस्य  रामयोः  रामाणाम्
सप्तमी  रामे  रामयोः  रामेषु
सम्बोधन  हे राम  हे रामौ  हे रामाः

इकारान्त: पुंल्लिगः ‘हरि’ शब्दः

विभक्ति  एकवचन  द्विवचन  बहुवचन
प्रथमा  हरिः  हरी  हरयः
द्वितीया  हरिं  हरी  हरीन्
तृतीया  हरिणा  हरिभ्याम्  हरिभिः
चतुर्थी  हरये  हरिभ्याम्  हरिभ्यः
पंचमी  हरेः  हरिभ्याम्  हरिभ्यः
षष्ठी  हरेः  हर्योः  हरीणां
सप्तमी  हरौ  हर्योः  हरिषु
सम्बोधन  हे हरे  हे हरी  हे हरयः

 

इन्नतः पुंल्लिगः ‘करिन्’ शब्दः

विभक्ति  एकवचन  द्विवचन  बहुवचन
प्रथमा  करी करिणौ करिणः
द्वितीया करिणं करिणौ करिणः
तृतीया करिणा करिभ्यां करिभिः
चतुर्थी करिणे करिभ्यां करिभ्यः
पंचमी करिणः करिभ्यां करिभ्यः
षष्ठी करिणः करिणोः करिणां
सप्तमी करिणि करणोः करिषु
सम्बोधन हे करिन् हे करिणौ हे करिणः

 

इन्नतः पुंल्लिगः ‘भुभृत् शब्दः

विभक्ति  एकवचन  द्विवचन  बहुवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
सम्बोधन

 

उकारांतः पुंल्लिगः ‘भानु’ शब्दः भान

विभक्ति  एकवचन  द्विवचन  बहुवचन
प्रथमा भानुः भानू भानवः
द्वितीया भानुं भानू भानून्
तृतीया भानुना भानुभ्यां भानुभिः
चतुर्थी भानवे भानुभ्यां भानुभ्यः
पंचमी भानोः भानुभ्यां भानुभ्यः
षष्ठी भानोः भान्वोः भानूनां
सप्तमी भानौ भान्वोः भानुषु
सम्बोधन हे भानो हे भानू हे भानवः